तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: | सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥13॥
tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śhabdastumulo ’bhavat
tataḥ—thereafter; śhaṅkhāḥ—conches; cha—and; bheryaḥ—bugles; cha—and; paṇava-ānaka—drums and kettledrums; go-mukhāḥ—trumpets; sahasā—suddenly; eva—indeed; abhyahanyanta—blared forth; saḥ—that; śhabdaḥ—sound; tumulaḥ—overwhelming; abhavat—was
Just immediately after that conchs and kettledrums, and tabors, trumpets and cow-horns blared forth. That sound became tumultuous.