अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: | नकुल: सहदेवश्च सुघोषमणिपुष्पकौ ॥16॥
anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau
ananta-vijayam—the conch named Anantavijay; rājā—king; kuntī-putraḥ—son of Kunti; yudhiṣhṭhiraḥ—Yudhishthir; nakulaḥ—Nakul; sahadevaḥ—Sahadev; cha—and; sughoṣha-maṇipuṣhpakau—the conche shells named Sughosh and Manipushpak;
King Yudhisthira, son of Kunti, (blew) the Anantavijaya; Nakula and Sahadeva, the Sughosa and the Manipuspaka (respectively).