Chapter 10, Verse 12



अर्जुन उवाच | परं ब्रह्म परं धाम पवित्रं परमं भवान् | पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥12॥

Transliteration

arjuna uvācha paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān puruṣhaṁ śhāśhvataṁ divyam ādi-devam ajaṁ vibhum

Word Meanings

arjunaḥ uvācha—Arjun said; param—Supreme; brahma—Brahman; param—Supreme; dhāma—Abode; pavitram—purifier; paramam—Supreme; bhavān—you; puruṣham—personality; śhāśhvatam—Eternal; divyam—Divine; ādi-devam—the Primal Being; ajam—the Unborn; vibhum—the Great;

Translation

Arjuna said: You are the supreme Brahman, the supreme Light, the supreme Sanctifier.