मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् | व्यपेतभी: प्रीतमना: पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥49॥
mā te vyathā mā cha vimūḍha-bhāvo dṛiṣhṭvā rūpaṁ ghoram īdṛiṅ mamedam vyapeta-bhīḥ prīta-manāḥ punas tvaṁ tad eva me rūpam idaṁ prapaśhya
mā te—you shout not be; vyathā—afraid; mā—not; cha—and; vimūḍha-bhāvaḥ—bewildered state; dṛiṣhṭvā—on seeing; rūpam—form; ghoram—terrible; īdṛik—such; mama—of mine; idam—this; vyapeta-bhīḥ—free from fear; prīta-manāḥ—cheerful mind; punaḥ—again; tvam—you; tat eva—that very; me—my; rūpam—form; idam—this; prapaśhya—behold
May you have no fear, and may not there be bewilderment by seeing this form of Mine so terrible Becoming free from fear and gladdened in mind again, see this very earlier form of Mine.