Chapter 18, Verse 15



शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नर: | न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतव: ॥15॥

Transliteration

śharīra-vāṅ-manobhir yat karma prārabhate naraḥ nyāyyaṁ vā viparītaṁ vā pañchaite tasya hetavaḥ

Word Meanings

śharīra-vāk-manobhiḥ—with body, speech, or mind; yat—which; karma—action; prārabhate—performs; naraḥ—a person; nyāyyam—proper; vā—or; viparītam—improper; vā—or; pañcha—five; ete—these; tasya—their; hetavaḥ—factors;

Translation

Whatever action a man performs with the body, speech and mind, be it just or its reverse, of it these five are the causes.