सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रय: | मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥56॥
sarva-karmāṇy api sadā kurvāṇo mad-vyapāśhrayaḥ mat-prasādād avāpnoti śhāśhvataṁ padam avyayam
sarva—all; karmāṇi—actions; api—though; sadā—always; kurvāṇaḥ—performing; mat-vyapāśhrayaḥ—take full refuge in me; mat-prasādāt—by my grace; avāpnoti—attain; śhāśhvatam—the eternal; padam—abode; avyayam—imperishable
Ever engaging even in all actions, one to whom I am the refuge, attains the eternal, immutable State through My grace.