न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: | अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥20॥
na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śhāśhvato ’yaṁ purāṇo na hanyate hanyamāne śharīre
na jāyate—is not born; mriyate—dies; vā—or; kadāchit—at any time; na—not; ayam—this; bhūtvā—having once existed; bhavitā—will be; vā—or; na—not; bhūyaḥ—further; ajaḥ—unborn; nityaḥ—eternal; śhāśhvataḥ—immortal; ayam—this; purāṇaḥ—the ancient; na hanyate—is not destroyed; hanyamāne—is destroyed; śharīre—when the body
Never is this One born, and never does It die; nor is it that having come to exist, It will again cease to be. This One is birthless, eternal, undecaying, ancient; It is not killed when the body is killed.