Chapter 2, Verse 20



न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: | अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥20॥

Transliteration

na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śhāśhvato ’yaṁ purāṇo na hanyate hanyamāne śharīre

Word Meanings

na jāyate—is not born; mriyate—dies; vā—or; kadāchit—at any time; na—not; ayam—this; bhūtvā—having once existed; bhavitā—will be; vā—or; na—not; bhūyaḥ—further; ajaḥ—unborn; nityaḥ—eternal; śhāśhvataḥ—immortal; ayam—this; purāṇaḥ—the ancient; na hanyate—is not destroyed; hanyamāne—is destroyed; śharīre—when the body

Translation

Never is this One born, and never does It die; nor is it that having come to exist, It will again cease to be. This One is birthless, eternal, undecaying, ancient; It is not killed when the body is killed.