यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन | कर्मेन्द्रियै: कर्मयोगमसक्त: स विशिष्यते ॥7॥
yas tvindriyāṇi manasā niyamyārabhate ’rjuna karmendriyaiḥ karma-yogam asaktaḥ sa viśhiṣhyate
yaḥ—who; tu—but; indriyāṇi—the senses; manasā—by the mind; niyamya—control; ārabhate—begins; arjuna—Arjun; karma-indriyaiḥ—by the working senses; karma-yogam—karm yog; asaktaḥ—without attachment; saḥ—they; viśhiṣhyate—are superior
But, O Arjuna, one who engages in Karma-yoga with the organs of action, controlling the organs with the mind and becoming unattached-that one excels.