अनन्यचेता: सततं यो मां स्मरति नित्यश: | तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: ॥14॥
ananya-chetāḥ satataṁ yo māṁ smarati nityaśhaḥ tasyāhaṁ sulabhaḥ pārtha nitya-yuktasya yoginaḥ
ananya-chetāḥ—without deviation of the mind; satatam—always; yaḥ—who; mām—me; smarati—remembers; nityaśhaḥ—regularly; tasya—to him; aham—I; su-labhaḥ—easily attainable; pārtha—Arjun, the son of Pritha; nitya—constantly; yuktasya—engaged; yoginaḥ—of the yogis
O son of Prtha, to that yogi of constant concentration and single-minded attention, who remembers Me uninterruptedly and for long, I am easy of attainment.