Chapter 9, Verse 11



अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् | परं भावमजानन्तो मम भूतमहेश्वरम् ॥11॥

Transliteration

avajānanti māṁ mūḍhā mānuṣhīṁ tanum āśhritam paraṁ bhāvam ajānanto mama bhūta-maheśhvaram

Word Meanings

avajānanti—disregard; mām—me; mūḍhāḥ—dim-witted; mānuṣhīm—human; tanum—form; āśhritam—take on; param—divine; bhāvam—personality; ajānantaḥ—not knowing; mama—my; bhūta—all beings; mahā-īśhvaram—the Supreme Lord

Translation

Not knowing My supreme nature as the Lord of all beings, foolish people disregard Me who have taken a human body.