अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् | परं भावमजानन्तो मम भूतमहेश्वरम् ॥11॥
avajānanti māṁ mūḍhā mānuṣhīṁ tanum āśhritam paraṁ bhāvam ajānanto mama bhūta-maheśhvaram
avajānanti—disregard; mām—me; mūḍhāḥ—dim-witted; mānuṣhīm—human; tanum—form; āśhritam—take on; param—divine; bhāvam—personality; ajānantaḥ—not knowing; mama—my; bhūta—all beings; mahā-īśhvaram—the Supreme Lord
Not knowing My supreme nature as the Lord of all beings, foolish people disregard Me who have taken a human body.