नाहं वेदैर्न तपसा न दानेन न चेज्यया | शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥53॥
nāhaṁ vedair na tapasā na dānena na chejyayā śhakya evaṁ-vidho draṣhṭuṁ dṛiṣhṭavān asi māṁ yathā
na—never; aham—I; vedaiḥ—by study of the Vedas; na—never; tapasā—by serious penances; na—never; dānena—by charity; na—never; cha—also; ijyayā—by worship; śhakyaḥ—it is possible; evam-vidhaḥ—like this; draṣhṭum—to see; dṛiṣhṭavān—seeing; asi—you are; mām—me; yathā—as
Not through the Vedas, not by austerity, not by gifts, nor even by sacrifice can I be seen in this form as you have seen Me.