अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: | निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् ॥36॥
avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥ nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kim
avāchya-vādān—using harsh words; cha—and; bahūn—many; vadiṣhyanti—will say; tava—your; ahitāḥ—enemies; nindantaḥ—defame; tava—your; sāmarthyam—might; tataḥ—than that; duḥkha-taram—more painful; nu—indeed; kim—what
And your enemies will speak many indecent words while denigrating your might. What can be more painful than that?