Chapter 11, Verse 9



सञ्जय उवाच | एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: | दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥9॥

Transliteration

sañjaya uvācha evam uktvā tato rājan mahā-yogeśhvaro hariḥ darśhayām āsa pārthāya paramaṁ rūpam aiśhwaram

Word Meanings

sañjayaḥ uvācha—Sanjay said; evam—thus; uktvā—having spoken; tataḥ—then; rājan—King; mahā-yoga-īśhvaraḥ—the Supreme Lord of Yog; hariḥ—Shree Krishna; darśhayām āsa—displayed; pārthāya—to Arjun; paramam—divine; rūpam aiśhwaram—opulence

Translation

Sanjaya said: O King, having spoken thus, thereafter, Hari [Hari: destroyer of ignorance along with its consciences.] (Krsna) the great Master of Yoga, showed to the son of Prtha the supreme divine form: